Cakrasaṃvarastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चक्रसंवरस्तुतिः

cakrasaṃvarastutiḥ



(herukaviśuddhistotraṃ vā)



om namaḥ śrīcakrasaṃvarāya



śrīherukaṃ mahāvīraṃ cakrasaṃvarasaṃvaram|

namāmi mārajetāraṃ ḍākinījālamā (nā)yakam|| 1||



vande tāṃ vajravārāhīṃ mahārāgānurūpiṇīm|

ḍākinīṃ ca tathā lāmāṃ khaṇḍarohāṃ ca rūpiṇīm|| 2||



catvāro(tvare')mṛtabhāṇḍāṃ ca bodhicittena pūritām|

pullīramalayaśirasi pracaṇḍāṃ vajraḍākinīm|| 3||



jālandharaśikhāṃ caiva caṇḍākṣīṃ gatakilviṣām|

oḍiyānāhvaye sarve śrotre devīṃ prabhāvatīm|| 4||



arbude pṛṣṭhavaṃśe tu mahānāsāṃ namāmyaham|

godāvarīṃ pure vāme karṇe vīramatīṃ śubhām|| 5||



rāmeśvarīṃ bhruvormadhye kharvarīṃ varavarṇinīm|

devīkoṭṭe sthitāṃ maitre śrīmallaṅkeśvarīprabhām|| 6||



mālave skandhadeśe tu drumacchāyāṃ namāmyaham|

kāmarūpe kakṣadvaye devīmairāvatīṃ śubhām|| 7||



oḍre stanadvaye vāpi śrīmahābhairavāṃ satīm|

triśakunyāhvaye nābhau vāyuvegāṃ manoramām|| 8||



kośale nāsikāgre vā surābhakṣīṃ namāmyaham|

kaliṅge vadane ramye śyāmādevīṃ sanātanīm|| 9||



lampāke kaṇṭhadeśe tu subhadrāṃ varasundarīm|

kāñcīpretahṛdaye hayakarṇāṃ manoramām|| 10||



himālaye pure meḍhre namasyāmi khagānanām|

pretapuryāṃ tathā liṅge kauberyāṃ śasyanīśvarīm|| 11||



gṛhadevatā gude sthāne khaṇḍarohāṃ manoharām|

saurāṣṭre ūruyugale śauṇḍino sukhadāyinīm|| 12||



suvarṇadvīpe jaṃghāyāṃ saṃsthitāṃ cakravarmiṇīm|

nagare cāṅgulīsthāne suvīrāṃ varayoginīm|| 13||



sindhau ca pādayoḥ pṛṣṭhe sthitāṃ devīṃ mahābalām|

marau cāṅguṣṭhayugale ca saṃsthitāṃ cakravartinīm|| 14||



kulatājānudvaye devīṃ mahāvīryā namāmyaham|

khaṇḍakapālavīrādyāṃ svaprajñāśiṣṭavigrahām|| 15||



mama bhaktyā mahāvīrāṃ kāyavākacittacakragām|

kākatuṇḍīmulūkāsyāṃ śvānāsyāṃ śūkarānanām|| 16||



yamadāḍhīṃ yamadūtīṃ yamadaṃṣṭrīṃ yamāntikām|

etā devīrnamasyāmi digvidikṣu ca saṃsthitāḥ|| 17||



vīravīreśvarīnāthaṃ herukaṃ parameśvaram|

stutvedaṃ devatīcakraṃ yanmayopārjitaṃ śubham||

tena puṇyena loko'stu vajraḍāko jagadguruḥ|| 18||



śrīcakrasaṃvarasya stutiḥ samāptā|